०वृक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


०वृक्ष वि.
जिसके लिए किसी विशिष्ट वृक्ष का विधान नहीं किया गया है (पात्राणि), ‘य. कश्च यज्ञीयो वृक्षः’, बौ.श्रौ.सू. 1.16.7; वैकङ्कतानि, आप.श्रौ.सू. 12.15; हि.श्रौ.सू. 1.4.38 (समिधम् आदधाति) इत्यनादिष्टवृक्षम्.

"https://sa.wiktionary.org/w/index.php?title=०वृक्ष&oldid=481197" इत्यस्माद् प्रतिप्राप्तम्