anytime
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- कदापि
व्याकरणांशः
[सम्पाद्यताम्]अव्ययम् =
अन्यभाषासु
[सम्पाद्यताम्]- हिन्दी – कभी भी, किसी भी समय
- कन्नड –ಯಾವಾಗಲಾದರೂ, ಎಲ್ಲಿ ಗಾದರೂ, ಯಾವಾಗ ಚೇಕಾದರೂ, ಸದಾ, ಯಾವಾಗಲೂ
- तमिळ् –எப்பொழுதும், எந்தநேரத்திலும், எந்த காலத்திலும்
- तेलुगु – ఏసమయములోనైనను
- मलयलम् – ഏദുസമയമെങിലും, എപ്പോഴും, സദാ, സതതം
आधारः
[सम्पाद्यताम्]आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8