array
नेविगेशन पर जाएँ
खोज पर जाएँ
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : पीठिका । पङ्क्तिबन्ध: । पङ्क्तिव्यूह: । अयं समानप्रकारकदत्तांशानां समुच्चय: भवति । समुच्चये विद्यमाना: दत्तांशा: पृथक्पृथक् गमकै: (उपाक्षरै: वा) लक्षित: भवति । एकस्यां पीठिकायां अनुज्ञातानाम् आयामानां सङ्ख्या तु विधिभाषाधीनम् भवति, किन्तु प्रायश: यथेष्टा: आयामा: सम्भवन्ति । A collection of identically typed data items distinguished by their indices (or "subscripts"). The number of dimensions an array can have depends on the language but is usually unlimited.