breakpoint

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अवसानस्थानम् । अवसानपदम् । विधौ इदं किञ्चित् स्थानं भवति, यस्मिन् प्राप्ते, सङ्गणकं दोषान्वेषणाय अनुकूलं यथा स्यात् तथा अनुवर्तते । प्रायेण अवसानस्थानद्वारा विधे: अनुष्ठानं स्थगयित्वा विधौ विद्यमानानां विकारिमूल्यानां निपातनम् क्रियते । A point in a program that, when reached, triggers some special behavior useful to the process of debugging; generally, breakpoints are used to either pause program execution, and/or dump the values of some or all of the program variables.

"https://sa.wiktionary.org/w/index.php?title=breakpoint&oldid=482192" इत्यस्माद् प्रतिप्राप्तम्