browser

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : गवेषकम् । अनेन विधिना उपयोक्ता विश्वव्यापिजाले सूच्यांशान् अन्वेष्टुं शक्नोति । A program that enables the user to look for information on the World Wide Web

"https://sa.wiktionary.org/w/index.php?title=browser&oldid=482217" इत्यस्माद् प्रतिप्राप्तम्