browsing

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : गवेषणम् । अन्वेषकविधिद्वारा विश्वव्यापिजाले सूच्यांशस्य अन्वेषणम् । The act of using the a browser program to find information on the World Wide Web

"https://sa.wiktionary.org/w/index.php?title=browsing&oldid=482218" इत्यस्माद् प्रतिप्राप्तम्