favouritism
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- पक्षपातः
व्याकरणांशः
[सम्पाद्यताम्]पुल्लिङ्गम्
उदाहरणवाक्यम्
[सम्पाद्यताम्]भारतदेशे न्यायालयाः एव सन्ति यत्र पक्षपातरहितः निर्णयः लभ्यते ।
अन्यभाषासु
- हिन्दी-पक्षपात
- कन्नड-ಪಕ್ಷ್ಪಾಪಾತ
- तमिळ-ஒருதலைப் பற்று, தனிப்பற்று,பாரபட்சம், சலுகை, கனிவு
- तेलुगु-పక్షపాతం, అభిమాన ప్రదర్శన
- मलयालम्-പക്ഷപാതം, പക്ഷപാതിത്വം, പക്ഷഭേദം
- आङ्ग्ल्म्-discrimination
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8