font

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वर्णमुखम् । वर्णालेख: । वर्णचित्रम् । वार्णम् । मुखम् । विशिष्टाक्षरगणे विशिष्टशैल्या, विशिष्टपरिमाणेन च निरूपितानि अक्षराणि । A set of glyphs ( images ) representing the characters from some particular character set in a particular size and typeface .

"https://sa.wiktionary.org/w/index.php?title=font&oldid=483110" इत्यस्माद् प्रतिप्राप्तम्