microcode

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सूक्ष्मादेश: । सङ्गणके, संसाधकस्य आदेशकोशस्य निरूपणम् सूक्ष्मादेशानां परम्परया क्रियते । प्रत्येकस्मिन् आदेशे बहूनि अङ्कीयक्षेत्राणि तथा अग्रिमस्य अनुष्ठेयसूक्ष्मादेशस्य सङ्केत: अन्तर्भवन्ति । A technique for implementing the instruction set of a processor as a sequence of microcode instructions ("microinstructions"), each of which typically consists of a (large) number of bit fields and the address of the next microinstruction to execute.

"https://sa.wiktionary.org/w/index.php?title=microcode&oldid=483238" इत्यस्माद् प्रतिप्राप्तम्