portability

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सुवाह्यत्वम्/ता । सुनेयत्वम्/ता । कश्चित् तन्त्रांश:, यन्त्रान्तरे अथवा सङ्कलकान्तरे, कियता सुखेन आरोपयितुं शक्यते इत्यनेन गम्यते । The ease with which a piece of software (or file format ) can be "ported", i.e. made to run on a new platform and/or compile with a new compiler .

"https://sa.wiktionary.org/w/index.php?title=portability&oldid=483324" इत्यस्माद् प्रतिप्राप्तम्