reengineering

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पुनरभियन्त्रणम् । पुनर्विधानशास्त्रम् । विद्यमानसंविधाया: विश्लेषणं परिष्कारं च कृत्वा तस्या: पुनर्रचना तथा पुनर्नियोजनम् । The examination and modification of a system to reconstitute it in a new form and the subsequent implementation of the new form.

"https://sa.wiktionary.org/w/index.php?title=reengineering&oldid=483373" इत्यस्माद् प्रतिप्राप्तम्