standalone

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : स्वतन्त्र -त्रि । विधय:, विधिसङ्ग्रह:, सङ्गणकानि, यन्त्रांश:, जालकृतय: इत्यादीनाम् अन्यसाधनानां सहकारेण विना कार्यं कर्तुं समर्था: संविधा । कस्य सहकारेण विना इति तु सन्दर्भेण स्फुटं भवति । Capable of operating without other programs, libraries, computers, hardware, networks, etc. Exactly what is absent is presumed to be obvious from context.

"https://sa.wiktionary.org/w/index.php?title=standalone&oldid=483441" इत्यस्माद् प्रतिप्राप्तम्