supercomputer

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : परमसङ्गणकम् । सुपरसङ्गणकम् । वर्तमानकाले लभ्यमानं द्रुततमं सङ्गणकम् । एतादृशसङ्गणकानि सङ्ख्याविघटनकार्येषु उपयुज्यन्ते यथा - वैज्ञानिकप्रतिरूपविधानम्, जीवीतचित्रणम्, भूविज्ञानसम्बन्धितदत्तांशस्य विश्लेषणम् (यथा तैलस्य अथवा रसायनस्य गवेषणे), संरचनाविश्लेषणम्, साङ्गणिकद्रव्यप्रवाहत्वम्, भौतशास्त्रम्, रसायनम्, वैद्युतकपरिकल्पना, अणूर्जानुसन्धानम्, पर्यावरणशास्त्रम् इत्यादिकार्येषु । Cray Research इत्येषा प्रसिद्धा परमसङ्गणकनिर्माणसंस्था विद्यते । A broad term for one of the fastest computers currently available. Such computers are typically used for number crunching including scientific simulations, (animated) graphics, analysis of geological data (e.g. in petrochemical prospecting), structural analysis, computational fluid dynamics, physics, chemistry, electronic design, nuclear energy research and meteorology. Perhaps the best known supercomputer manufacturer is Cray Research.

"https://sa.wiktionary.org/w/index.php?title=supercomputer&oldid=483453" इत्यस्माद् प्रतिप्राप्तम्