throughput

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सम्पादनक्षमता । (१) संसाधकस्य कार्यनिर्वर्तनक्षमताया: इदं मानम्, “प्रतिक्षणम् आदेशा:” अथवा “प्रतिघण्टा कार्याणि” इत्यनेन निर्दिश्यते । (२) दूरसञ्चारे, इदं दत्तांशसङ्क्रमणमानम् । (1) The rate at which a processor can work expressed in instructions per second or jobs per hour or some other unit of performance. (2) In communications, data transfer rate.

"https://sa.wiktionary.org/w/index.php?title=throughput&oldid=483478" इत्यस्माद् प्रतिप्राप्तम्