trackball

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : गोलचालकम् । अस्मिन् निर्देशनोपकरणे, एक: कन्दुक: संवेदकयुक्तकुहरे निविष्ट: भवति । एते संवेदका: अक्षद्वये कन्दुकस्य भ्रमणं विज्ञाय, तदनुगुणं पटले सारकं चालयति । उपयोक्ता अङ्गुष्ठेन अथवा हस्ततलेन कन्दुकं भ्रमयितुं शक्नोति । A pointing device consisting of a ball housed in a socket containing sensors to detect rotation of the ball about two axes. The user rolls the ball with his thumb or the palm of his hand to move a cursor.

"https://sa.wiktionary.org/w/index.php?title=trackball&oldid=483487" इत्यस्माद् प्रतिप्राप्तम्