videoconference

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : दृश्यपरिषद् -स्त्री । अनेकजनानाम् अथवा अनेकजनसमूहानां परिषद् यत्र पार्षदा: भिन्नभिन्नस्थानेषु सत्सु अपि सञ्चारमाध्यमद्वारा अन्यान् द्रष्टुं श्रोतुं च शक्नुवन्ति । A discussion between two or more groups of people who are in different places but can see and hear each other using electronic communications.

"https://sa.wiktionary.org/w/index.php?title=videoconference&oldid=483520" इत्यस्माद् प्रतिप्राप्तम्