कविता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कविता, स्त्री, (कवेः रचयितुर्भावः तल् ।) कवि- त्वम् । काव्यम् । यथा, -- “कविता वनिता वापि आयाता सुखदायिनी” । इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कविता¦ स्त्री कवेः वर्ण्णयितुर्भावः तल्। कविकर्मणि काव्येकाव्यशब्दे विवृतिः।
“केषां नैषा भवति कविताकामिनीकौतुकाय” प्रस॰ रा॰। त्व। कवित्वमप्यत्र न॰।
“कवि-त्वं दुर्लभं लोके शक्तिस्तत्र सुदुर्लभा” सा॰ द॰ अग्नि-पुरा॰।
“स भवति कवित्वामृतनदीनदीनः पर्य्यन्ते परम-पदलीनः प्रभवति” कर्पूरस्रवः।
“ता ऊ कवित्वमा कवी” ऋ॰

८ ,

४३ ,
“कवित्वना कवित्वेन” भा॰ पृषो॰ साधु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कविता¦ f. (-ता)
1. Poesy, poetical style or composition.
2. A poem. E. कवि, and तल् affix; also with त्व affix, कवित्वं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कविता [kavitā], Poetry; सुकविता यद्यस्ति राज्येन किम् Bh.2.21; यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो भासो हासः कविकुलगुरुः कालि- दासो विलासः । हर्षो हर्षो हदयवसतिः पञ्चबाणस्तु बाणः केषां नैषा कथय कविताकामिनी कौतुकाय ॥ P. R.1.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कविता/ कवि--ता f. poetry , ornate style (whether of verse or prose) Bhartr2. Prasannar.

कविता/ कवि--ता f. a poem W.

"https://sa.wiktionary.org/w/index.php?title=कविता&oldid=495474" इत्यस्माद् प्रतिप्राप्तम्