धरा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः अमरः - [१]

  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. वसुधा,
  5. गोत्रा,
  6. इला,
  7. भूतधात्री,
  8. सागराम्बरा,
  9. अनन्ता,
  10. स्थिरा
  11. वसुन्धरा
  12. विपुला
  13. क्षमा,
  14. अचला
  15. विश्वम्भरा,
  16. ज्या
  17. सर्वंसहा
  18. उर्वी,
  19. क्षोणी,
  20. पृथ्वी,
  21. क्षितिः
  22. मही
  23. धात्री,
  24. कुम्भिनी,
  25. भूमिः,
  26. मेदिनी,
  27. गह्वरी
  28. धरणी,
  29. काश्यपी,
  30. वसुमती,
  31. धरित्री
  32. जगती
  33. पृथिवी
  34. अवनिः
  35. कुः
  36. गौः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरा, स्त्री, (धरति जीवसंधानिति । धृ + अच् । यद्वा, ध्रियते शेषेण इति । धृ + अप् । टाप् ।) पृथिवी । इत्यमरः । २ । १ । २ ॥ (यथा, देवी- भागवते । ३ । १३ । ८ । “धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”) गर्भाशयः । मेदः । इति मेदिनी । रे, ४९ ॥ नाडी । इति राजनिर्घण्टः ॥ महादानविशेषः । तद्यथा, -- “अथातः संप्रवक्ष्यामि धरादानमनुत्तमम् । पापक्षयकरं नॄणाममङ्गल्यविनाशनम् ॥ कारयेत् पृथिवीं हैमीं जम्बुद्वीपानुकारिणीम् । मर्य्यादापर्व्वतवतीं मध्ये मेरुसमन्विताम् ॥ लोकपालाष्टकोपेतां नववर्षसमाचिताम् । नदीनदशतीपेतां सप्तसागरवेष्टिताम् ॥ महारत्नसमाकीर्णां वसुरुद्रार्कसंयुताम् । हेम्नः पलसहस्रेण तदर्द्धेनाथ शक्तितः । शतत्रयेण वा कुर्य्यात् द्विशतेन शतेन वा । कुर्य्यात् पञ्चपलादूर्द्ध्वमशक्तोऽपि विचक्षणः ॥ तुलापुरुषवत् कुर्य्याल्लोकेशावाहनं बुधः । ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ॥ वेद्यां कृष्णाजिनं कृत्वा तिलानुपरि विन्यसेत् । तथाष्टादशधान्यनि रसाश्च लवणादयः ॥ तथाष्टौ पूर्णकलसान् समन्तात् परिकल्पयेत् । वितानकञ्च कौशेयं फलानि विविधानि च ॥ तथांशुकानि रम्याणि श्रीखण्डशकलानि च । इत्येवं रचयित्वा तामधिवासनपूर्ब्बकम् ॥ शुक्लमाल्याम्बरधरः शुक्लाभरणभूषितः । प्रदक्षिणं ततः कृत्वा गृहीतकुसुमाञ्जलिः ॥ पुण्यं कालमथासाद्य मन्त्रान्ते तानुदीरयेत् । नमस्ते सर्व्वदेवानां त्वमेव भवनं यतः ॥ धात्री च सर्व्वभूतानामतः पाहि वसुन्धरे ! । वसून् धारयसे यस्माद्बसुधातीव निर्म्मला ॥ वसुन्धरा ततो जाता तस्मात् पाहि भवार्णवात् । चतुर्मुखोऽपि नागच्छेत्तस्माद्यत्र तवाचले ॥ अनन्तायै नमस्तस्मात् पाहि संसारकर्द्दमात् । त्वमेव लक्ष्मीर्गोविन्दे शिवे गौरीति संस्थिता ॥ गायत्त्री ब्रह्मणः पार्श्वे ज्योत्स्ना चन्द्रे रवौ प्रभा । बुद्धिर्बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता ॥ विश्वं व्याप्य स्थिता यस्मात्ततो विश्वम्भरा स्थिता । धृतिः क्षमा स्थिरा क्षौणी पृथ्वी वसुमती रसा ॥ एताभिर्मर्त्तिभिः पाहि देवि ! संसारकर्द्दमात् । एवमुच्चार्य्य तां देवीं ब्राह्मणेभ्यो निवेदयेत् ॥ धरार्द्धं वा चतुर्भागं गुरवे प्रतिपादयेत् । शेषञ्चैवाथ ऋत्विग्भ्यः प्रणिपत्य विसर्ज्जयेत् ॥ अनेन विधिना यस्तु दद्याद्देवीं धरां बुधः । पुण्यकाले तु संप्राप्ते स पदं याति वैष्णवम् ॥ विमानेनार्कवर्णेन किङ्किणीजालमालिना । नारायणपुरं गत्वा कल्पत्रयमथो वसेत् ॥ पितृपुत्त्रप्रपौत्त्रांश्च तारयेदेकविंशतिम् ॥ इति पठति य इत्थं यः शृणोतीह नित्यं गतकलुषविमानैर्मुक्तदेहः समन्तात् । दिवममरबधूभिर्याति संप्रार्थ्यमानः पुरममरसहस्रैः सेवितं चन्द्रमौलेः ॥” इति मत्स्यपुराणे २५८ अः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।2।2।1

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरा¦ स्त्री धरति विश्वं धृ--अच्।

१ पृथिव्याम् अमरः

२ गर्भाशये

३ मेदसि च मेदि॰

३ नाड्यां राजनि॰।
“धरायां तस्यसंरम्भं सीताप्रत्यर्पणैषिणः” रघुः। दानार्थकल्पितायां सुवर्णमयधरायां तद्विधानादि मत्स्य-पुराणोक्तं हेमाद्रिदानखण्डे दर्शितं यथा।
“मत्स्य उवाच। अथातः सम्प्रवक्ष्यामि घरादानमनुत्तमम्। पापक्षयकरं नॄणाममङ्गल्यविनाशनम्। कारयेत् पृथिवींहैमीं जम्बुद्वीपानुकारिणीम्। मर्यादापर्वतवतीं मध्येमेरुसमन्विताम्। लोकपालाष्टकोपेतां नववर्षसमन्विताम्। नदीनदशतोपेतामन्ते सागरवेष्टिताम्”
“अनुकारिणीम्सदृशीमित्यर्थः। इह हि जम्बुद्वीपसदृशीं कुर्य्यादित्युक्तेःनिखिलनगनगरसरोवरवनाद्यन्वितमहीसादृश्यप्राप्तौ मर्या-दापर्वतवतीमित्यादिना तावन्मात्रान्वितधरण्यनुकार इतिगम्यते। इतरथा सामान्येनैव तदवगतेर्विशेषानर्थक्यप्रस-ङ्गात्, तदयमर्थः हैमीं पृथ्वीं कुर्य्यादित्युक्ते सप्तद्वीप-वत्याः प्रसङ्गे जम्बुद्वीपानुकारिणीमित्युच्यते तत्रापिनानापर्वतानुकारप्रसङ्गे मर्य्यादापर्वतवतीमिति” तथासति मेरोरनुकरणप्राप्तौ मध्ये मेरुसमन्वितामिति[Page3848-a+ 38] नानादेवगणव्यावृत्त्यर्थं लोकपालाष्टकोपेतामिति। एवं चअसंख्येयपक्षाश्रयणे पुराणान्तरोपदर्शितवर्षचतुष्टयादिप-क्षपरिग्रहशङ्कानिवृत्त्यर्थंनववर्षसमन्वितामित्युच्यते। तत्रजम्बुद्वीपमुपवर्णितं विष्णुपुराणे” हेमा॰{??}।
“नववर्षन्तुमैत्रेय! जम्बुद्वीपमिदं मया। लक्षय जन स्तारं सक्ष-पात् कथितं तव। जम्बुद्वीपं समावृत्य लक्षलोजनवि-स्तरः। मैत्रेय! बलयाकारः स्थितः क्षारो{??}धिबहिः। जम्बुद्वीपः समस्तानां द्वीपानां मध्यतः स्थितः। तस्यापिमेरुर्मैत्रेय! मध्ये कनकपर्वतः। चतुरशीतिसाहस्रयो-जनैरस्य चोच्छ्रयः। प्रतिष्ठा षोडशाद्धस्ताद्वात्रिंशन्मूर्ध्निविस्तृतः। मूले षोडशसाहस्रो विस्तारस्तस्य सर्वतः” पुराणान्तरे तु, अष्टसष्टियोजनोच्छ्रय इत्युक्तम्। तथा
“मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्त तम्। इलावृतं महा-भाग! चत्वारश्चानुपर्वताः विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः। पूर्वेण मन्दरोनाम दक्षिणे गन्धमा-दनः। वैभ्राजः पश्चिमे पार्श्वे सुपार्श्वमोत्तरे स्मृतः” मर्य्यादापर्वतास्तु, ब्रह्माण्डपुराणे दर्शिताः”
“जादरो-देवकूटश्च पूर्वस्यान्दिशि पर्वतौ। तौ दक्षिणोत्तरातामा-वानीलनिषधायतौ। कैलासोहिमवांश्चैव दक्षिणे वर्ष-पर्वतौ। पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ। त्रिशृङ्गो-जारुधिश्चैव उत्तरौ वर्षपर्वतौ। पूर्वपश्चायतावेतावर्ण-वन्तव्यवस्थितौ। निषधः पारिया(पा)त्रश्च पश्चिमौ वर्ष-पर्वतौ। तौ दक्षिणोत्तरायायामावानोलनिषधायतौ”। नीलनिषधपर्वतौ तु, अग्ने वक्ष्येते।
“लोकपालाष्टको-पेतामिति, लोकपाला इन्द्रादयोऽष्टौ, तेषां लक्षणंपूर्वमुक्तं ब्रह्माण्डदाने” तत्सन्निवेशाश्च मेरोरुपरि पद्र-क्षिणक्रमेण पूर्वादिदिक्षु कर्त्तव्याः। नववर्षसमन्विता-मिति। वर्षोपवर्णनञ्च, ब्रह्माण्डपुराणे
“उत्तरंतत्समु हिमाद्रेश्चैव दक्षिणम्। एतद्वै भारतं नामभारती यत्र न्ततिः। भारतं प्रथमं वर्षं ततः किंपु-रुषं स्मृतम्। हरिवर्षं तथैवान्यं मेरोर्दक्षिणतोद्विज!। रम्यकं चोत्तरे वर्षं त{??}वानु हिरण्मयम्। उत्तराः करवश्चैव यथा वै मारतं तथा। मेरोः पूर्वणभद्राश्च कतुमालं च पश्चिमे। वर्षे द्वे तु समाख्याते त-योर्मध्यमि{??}वृतम्। नवसाहस्रमेतेषामेकैकं द्विजसत्तम!” तथा।
“हिनवान् हमकूटश्च निषघश्चव दक्षिणे। नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः। सहस्राद्वि-तयोच्छायास्तावाद्वस्तारिणश्च ते। लक्षप्रमाणौ द्वौ मध्ये[Page3848-b+ 38] दशहीनास्तयापरे”
“लक्षप्रमाणावित्यादि इलावृतस्यो-भयपार्श्ववर्तिनौ नीलनिषधौ द्वौ पर्वतौ दैर्घ्येण लक्ष-गुणौ विज्ञे{??}, तद्बाह्यवर्त्तिनौ श्वेतहेमकूटौ नवतिस-हम्रयोलना प्रणौ विज्ञेयौ, तथा तद्बाह्यस्थितौ शृङ्गी-हिमवन्तौ अशीतिसहस्रयोजनप्रमाणावित्यर्थः। अत्रयुक्तिरुक्ता{??}त्स्यपुराणे,
“द्वीपस्य मण्डलीभावात् ह्रास-वृद्धिः प्रकार्त्तितेति”। ब्रह्माण्डपुराणे
“मेरोस्तुपश्चिमे भागे नवसाहस्रसम्मित। चतुस्त्रिंशत्सहस्राणिगन्धमादनप{??}तः। वत्वारिंशत्सहस्राणि परिवृद्धो म-हीतलात्। सहस्रमवगाहे तु सति द्विगुणविस्तरः। पूर्वोण माल्यबान् शैलस्तत्प्रमाणः प्रकीर्त्तितः”
“अत्रशतसहस्रादियाजनपरिमाणानां पृथिव्यादीनां कर्तुम-शक्यत्वात् योजनसहस्रस्थाने अर्द्धाङ्गुलादिमानं परि-कल्प्य यथोक्तसंख्यातारतम्यमनुष्ठेयम्। नदीनदश-तोपेतमिति, नद्यो भासीरथीप्रभृतिकाः, नदाः शोणा-दयः, तेषां साकल्येन विधातुमशक्यत्वात् यावच्छक्य-मनुकारः कर्त्तव्यः। अन्ते सागरवेष्टितामिति, यद्यपियावत्परिमाणा पृथ्वी तावानेव सागरः तथाप्यनुकारमा-त्रोपदेशात् शक्या{??}कारमात्रमाचरणीयम्” हेमा॰
“महा-रत्नसमाकीर्णां व{??}सार्कसंयुताम्। हेम्नः पलसहस्रेणतदर्द्धं वाथ शाक्तितः। शतत्रयेण वा कुर्यात् द्विशतेनशतेन वा। कुर्यातञ्चपलादूर्द्धमशक्तोऽपि विचक्षणः। तुलापुरुषवत् कुर्यात् लोकेशावाहनम्बुधः। ऋत्विङ्म-ण्डपसम्भारभूबणाच्छादनादिकम्। वेद्यां कृष्णाजिनंकृत्वा तिलानामुपरि न्यसेत्। तथाष्टादश धान्यानिरसांश्च लवणादिकान्। तथाष्टौ पूर्णकलशान् सम-न्तात् परिकल्पयेत्। वितानकञ्च कौशेयं फलानि विवि-धानि च। तथांशुकानि रम्याणि श्रीखण्डशकलानिच। इत्येवं रचयित्वा तामधिवासनपूर्वकम्। शुक्लमाल्पा-म्बरधरः शुक्लाभरणभूषितः। प्रदक्षिणं ततः कृत्वागृही-तकुसुमाञ्जलिः” मत्स्यपु॰
“महारत्नेत्यादि, महारत्नानि,माणिक्यप्रभृतीनि परिभाषायां, दर्शितानि, वसुरुद्रार्क-रूपमुक्तं ब्रह्माण्डदाने, आच्छादन{??}दिकमित्यादिशब्देनदेशकालवृद्धिश्राद्धदेवादिपूजाव्राह्मणवाचनाधिवासनादि-सर्वं तुलापुरुषोक्तमनुष्ठेयं पूर्णकलशान् स्रग्गन-पञ्चरत्नदूर्वाङ्कुरचूतपल्लवान्वितानित्यवधेयं वितानं पञ्च-वर्णमिति। प्रदक्षिणं कृत्वेति, त्रिःप्रदक्षिणमावृत्ये-त्यर्थः, प्रदक्षिणादिकं च द्वितीयदिवसे पूणाहुत्यन्तकर्म-[Page3849-a+ 38] शेषसमाप्तौ सर्वौषधिस्नानानन्तरमनुष्ठोयम्” हेमा
“नमस्तेसर्वदेवानां त्वमेक भवनं यतः। धात्री च सर्वभूता-नामतः पाहि वसुन्धरे!। वसून् धारयसे यस्मात्बसु चातीव निर्मलम्। वसुन्धरा ततोजाता तस्मात्पाहिभयादलम्। चतुर्मुखोऽपि नोपच्छेद्यस्यादन्तं तवाचले। अनन्तायै नमस्तस्मात् पाहि संसारकर्दमात्। त्वमेवलक्ष्मीर्गोविन्दे शिव गौरीति संस्थिता। गायत्री ब्रह्मणःपार्श्वे ज्योत्स्ना चन्द्रे रवौ प्रभा। बुद्धिर्वृहस्पतौख्याता मेधा मुनिषु सास्थता। विश्वं व्याप्य स्थितायस्मात्ततोविश्वम्भरा मता। धृतिः क्षितिः क्षमा क्षौणीपृथ्वी वसुमती रसा। एताभिर्मूर्त्तिभिः पाहि देवि!ससारसागरात्। एवमुच्चार्य्य तां देवीं ब्राह्मणेभ्यो निवे-दयेत्। धरार्द्ध वा चतुर्भागं गुरवे प्रतिपादयेत्। शेष-ञ्चैवाथ ऋत्विगभ्यः प्रणिपत्य विसर्जयेत्” मतुस्यपु॰ पत्रापिपूर्ववद्दानवाक्यमुच्चार्य्य जलपूर्वं दानमाचार्य्यानुज्ञया अ-न्येभ्योपि दानं दीनानाथादिभ्यः। स्वल्पे त्वेकाग्निविधानं,भूमिपतिकर्त्तव्ये कर्मणि ग्रामादिदक्षिणादानम् अशक्त-कर्तृके यथाशक्ति सुवर्णदक्षिणादानमित्यनुसन्धैयम्। अथब्राह्मणवाचनानन्तरं देवतापूजनविसर्जनानि कुर्य्यात्”। हेमा॰ आर्थर्वणगोपथब्राह्मणे,
“अथ रोहिण्यां संकल्प्यो-षितो ब्रह्मा यथावीजरसरत्नगन्धावकीर्णतीर्थोदकपूर्ण-कलशमभिमृष्टाभिषेकर्मन्त्रैर्यथोक्तैर्दातारमभिषिञ्चति।
“व्र-तेन त्वं व्रतपते” इति व्रतमुपैत्यायाचिताशनावधःशा-यिनां भवती, व्रतोपचरं यथाशक्त्येकरात्रं पञ्चरात्रं वाद्वादशरात्रं व्रतञ्चरित्वा श्चोभूते तन्त्रमाज्यभागान्तं कृत्वा-न्वारभ्याथाज्य जुहुयात् कामसूक्तं कालसूक्तं पुरुषसूक्तमित्रथ सुवर्णमयीं भूमिं भूमेः प्रकृतिं गोचर्म-भात्रां कृत्वानीय बेद्युत्तस्यां वेदिमित्युपस्थाप्य
“गिर-यस्ने पर्वता” इति पर्वतानवस्थाप्य हिरण्यरजतमणि-हक्ताप्रवालकादिभिरुप्रशोभयेद्यदहः संप्रयतीरिति (साम-छन्दसा नेति नदीः कल्पयित्वा रसैश्च परिपूरयेत्
“अपर-मग्रमसि समुद्रन्त्वाभ्यंवसृजामीति समुद्रान्) वनस्पतिः सहदेवैर्नश्रापयन्निति
“वृहस्पतिर्नेति” वनस्पतीनन्यांश्च यज्ञेत्वा मनमा सङ्कल्पयेन्मनसा सङ्कल्पवतीह भवात वियीन्बिभ्रतीति नमस्कारयित्वा सत्यं वृहस्पत्यनुवाकीयेदेवासोदिव्येकादशस्थेति, पुण्याहं वाचयेत् संस्थापयेन्नच दिवो देवज्ञातेनेत्यभिमन्त्र्य ब्राह्मणेभ्यो दद्याद्दातुरेषा-स्मैरोहिणीकामं निकामं वा दुःखं इति।
“यथा रोहन्ति[Page3849-b+ 38] वीजानि हलाकृष्टे महीतले। एवं कामाः प्ररोहन्तिप्रेत्येह मनसा सदा। सर्वेषामेव दानानां यत्फलंसमुदाहृतम्। तत् प्राप्नोति च विप्रेभ्यो दत्त्वा भूमिंयथाविधि”। मत्स्यपुराणे
“अनेन विधिना यस्तुदद्याद्धेमधरां शुभाम्। पुण्यकालेऽभिसंप्राप्ते स पदं यातिवैष्णवम्। विमानेनार्कवर्णेन किङ्किणीजालमालिना। नारायणपुरङ्गत्वा कल्पत्रयमथो वसेत्। पुत्रपौत्रप्रपौ-त्रांश्च तारयेदेकविंशतिम्। इति पठति य इत्थं यःशृणोति प्रसङ्गादपि कलुषवितानैर्मुक्तदेहः समन्तात्। दिवममरवधूमिर्याति संप्रार्थ्यमानः पदममरसहस्रैःसेवितं चन्द्रमौलेः” लिङ्गपु॰ उक्तविधिस्तु तत्र खण्डे दृश्यः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरा [dharā], [धरति विश्वं धृ-अच्]

The earth; धरा धारापातैर्मणि- मयशरैर्भिद्यत इव Mk.5.22.

A vein.

Marrow.

The womb or uterus.

A mass of gold or other valuables given as a present to Brāhmaṇas.

The ground, earth, land; ब्रह्मचारी धराशयः Ms.6.26. -Comp. -अधिपः a king. -अमरः, -देवः, -सुरः a Brāhmaṇa.

आत्मजः, पुत्रः, सूनुः epithets of the planet Mars.

epithets of the demon Naraka. -आत्मजा an epithet of Sītā.-उद्धारः deliverance of the earth. -उपस्थः the surface of the earth.

धरः a mountain.

an epithet of Viṣṇu or Kṛiṣṇa.

of Śeṣa. ˚इन्द्रः N. of Himālaya; Śi.1.5.

धवः, पतिः a king; निषेधादनुगन्तॄणां ततः क्रुद्धो धराधवः Rāj.T.7.336.

an epithet of Viṣṇu. -भुज् m. a king.-भृत् m. a mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धरा f. " bearer , supporter " , the earth Mn. MBh. Ka1v. etc.

धरा f. of रSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of Vasu द्रोण and born as यशोदा. भा. X. 8. ४८-50.
(II)--earth; one of the five elements; resultant of the five elements. Janapadas, cities, etc., are found here. Br. II. २०. 2.
(III)--the neck of the Veda. वा. १०४. ७३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHARĀ : Wife of a Vasu named Droṇa (see under Nandagopa).


_______________________________
*3rd word in right half of page 223 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धरा&oldid=500462" इत्यस्माद् प्रतिप्राप्तम्