प्राणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणी, [न्] त्रि, (प्राणाः सन्त्यस्येति । प्राण + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) प्राणविशिष्टः । मनुष्यादिः । तत्पर्य्यायः । चेतनः २ जन्मी ३ जन्तुः ४ जन्युः ५ शरीरी ६ । इत्य- मरः । १ । ४ । ३० ॥ (यथा, मनौ । १ । २२ । “कर्म्मात्मनाञ्च देवानां सोऽसृजत् प्राणिनां प्रभुः । साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्राणी&oldid=503007" इत्यस्माद् प्रतिप्राप्तम्