राज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्यम्, क्ली, (राज्ञो भावः कर्म्म वा । राजन् + “पत्यन्तपुरोहितादिभ्यो यक् ।” ५ । १ । १२८ । इयि यक् ।) राज्ञ इदम् । तत्पर्य्यायः । नीवृत् २ मण्डलम् ३ जनपदः ४ देशः ५ प्रदेशः ६ विषयः ७ राष्ट्रम् ८ उपवर्त्तनम् ९ । इति शब्दरत्नावली ॥ अमरमते नीवृज्जनपदौ अङ्गवङ्गकलिङ्गपञ्चालमगधकोशलादौ मण्डल- त्वेन ख्याते ग्रामसमूहे । देशविषयोपवर्त्तनानि च जनपदे जनपदसमुदाये । जनपदैकदेशे सजल- निर्जलस्थानमात्रे च । उपाधिभेदेन देशादित्रिकं भिन्नार्थम् । सामान्येन प्रयोगदर्शनात् । नीवृदा- दयः पञ्चैवैकार्थाः । इत्यपरे । एतच्चायुक्तम् । इति भरतः ॥ * ॥ तस्य लक्षणं अङ्गानि च यथा, -- “परस्यैवोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥ अमात्रराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः । एताः प्रकृतयस्तद्वद्विजिगीषोरुदाहृताः ॥ एताः पञ्च तथा मित्रं सप्तमं पृथिवीपतिः । सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥ पौरश्रेणी तदङ्गञ्च ब्रुवते शब्दवेदिनः ॥ स्वाम्यमात्यः सुहृत् कोषो राष्ट्रं दुर्गं बलं तथा । पौरश्रेणी च राज्याङ्गं प्रकृतिश्च भवेत् द्धयम् ॥” इति शब्दरत्नावली ॥ अपि च । “लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दशलक्षके । शतलक्षे महेशानि महासाभ्राज्यमुच्यते ॥” इति वरदातन्त्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्य¦ न॰ राज्ञो भावः कर्म वा राजन् + यत् नलोपः।

१ राजकर्मणि

२ राजभावे च

३ जनपदे शब्दर॰।
“लक्षाधिपत्यं राज्यं स्यात् सामाज्यं दशलक्षके। शतलक्षे महेशानि! महासामाज्यमुच्यते” वरदातन्त्रोक्ते

४ लक्षग्रामाधिपत्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्य¦ n. (-ज्यं)
1. A government, a country, a principality, a kingdom.
2. Administration or exercise of sovereignty or government. E. राज for राजन् a prince, and यत् or यक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्यम् [rājyam], [राज्ञो भावः कर्म वा, राजन्-यत् नलोपः]

Royalty, sovereignty; royal authority; राज्येन किं तद् विपरीतवृत्तेः R. 2.53;4.1.

A kingdom, country, an empire; R. 1.58.

Rule, reign, government, administration of a kingdom. -Comp. -अङ्गम् a constituent member of the state, a requisite of regal administration; (these are usually said to be seven: स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च Ak.).

a stronghold.

an army.

अधिकारः authority over a kingdom.

a right to sovereignty.-अधिदेवता the tutelary deity of a kingdom. -अप- हरणम् usurpation. -अभिषेकः inauguration or coronation of a king. -आश्रममुनिः a pious king, the sage living in the hermitage in the form of the kingdom; पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः R.1.58. -उपकरणम् (pl.) the paraphernalia of government. -करः the tribute paid by a tributary prince. -कर्तृ m.

an administrator or officer of government.

a king. -खण्डम् a country. -च्युत a. deposed or dethroned. -तन्त्रम् the science of government, system of administration, the government or administration of a kingdom; Mu.1. -द्रव्यम् a requisite of sovereignty.-धुरा, -भारः the yoke or burden of government, the responsibility or administration of government. -परि- क्रिया administration. -भाज् a king. -भङ्गः subversion of sovereignty. -भोगः the possession of sovereignty.-भ्रंशः deposition from kingdom, loss of sovereignty.-लक्ष्मीः, -श्रीः the glory of sovereignty. -लोभः greed of dominion, desire of territorial aggrandizement.-विभूतिः power of royalty. -व्यवहारः administration, government business. -सुखम् the sweets of royalty.-स्थितिः government.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्य mfn. kingly , princely , royal TBr.

राज्य n. (also राज्यor राज्या)royalty , kingship , sovereignty , empire (" over " loc. or comp. ; " of " gen. or comp. ; acc. with कृor Caus. of कृor with उप-आस्or वि-धा, to exercise government , rule , govern) AV. etc.

राज्य n. kingdom , country , realm(= राष्ट्र) ib. 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rājya in the Atharvaveda[१] and later[२] regularly denotes ‘sovereign power,’ from which, as the Śatapatha Brāhmaṇa[३] notes, the Brahmin is excluded.

In addition to Rājya, the texts give other expressions of sovereign power. Thus the Śatapatha Brāhmaṇa[४] contends that the Rājasūya sacrifice is that of a king, the Vājapeya that of a Samrāj or emperor, the status of the latter (Sāmrājya) being superior to that of the former (Rājya). The sitting on a throne (Āsandī) is given in the same text[५] as one of the characteristics of the Samrāj. Elsewhere[६] Svārājya, ‘uncontrolled dominion,’ is opposed to Rājya. In the ritual of the Rājasūya the Aitareya Brāhmaṇa[७] gives a whole series of terms: Rājya, Sāmrājya, Bhaujya, Svārājya, Vairājya, Pārameṣṭhya, and Māhārājya, while Ādhipatya, ‘supreme power,’ is found elsewhere.[८] But there is no reason to believe that these terms refer to essentially different forms of authority. A king might be called a Mahārāja or a Samrāj, without really being an overlord of kings; he would be so termed if he were an important sovereign, or by his own entourage out of compliment, as was Janaka of Videha.[९] That a really great monarchy of the Aśoka or Gupta type ever existed in the Vedic period seems highly improbable.[१०]

  1. iii. 4, 2;
    iv. 8, 1;
    xi. 6, 15;
    xii. 3, 31;
    xviii. 4, 31.
  2. Taittirīya Saṃhitā, ii. 1, 3, 4;
    6, 6, 5;
    vii. 5, 8, 3, etc.;
    Aitareya Brāhmaṇa, vii. 23, etc.;
    Jaiminīya Upaniṣad Brāhmaṇa, i. 4, 5, as emended by Roth, Journal of the American Oriental Society, 16, ccxliii.
  3. v. 1, 1, 12.
  4. v. 1, 1, 3.
  5. xii. 8, 3, 4.
  6. Kāṭhaka Saṃhitā, xiv. 5;
    Maitrāyaṇī Saṃhitā, i. 11, 5. Cf. Taittirīya Brāhmaṇa, i. 3, 2, 2.
  7. viii. 12, 4. 5. Cf. Śāṅkhāyana Śrauta Sūtra, xvii. 16, 3.
  8. Pañcaviṃśa Brāhmaṇa, xv. 3, 35;
    Chāndogya Upaniṣad, v. 2, 6.
  9. Satapatha Brāhmaṇa, xi. 3, 1, 2. 6;
    2, 2, 3, etc.
  10. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 30.
"https://sa.wiktionary.org/w/index.php?title=राज्य&oldid=503824" इत्यस्माद् प्रतिप्राप्तम्