"childhood" इत्यस्य संस्करणे भेदः

विकिशब्दकोशः तः
==आङ्ग्लपदम्== ==संस्कृतानुवादः== *बाल्यम् * * ==व्य... नवीन पृष्ठं निर्मीत अस्ती
 
पङ्क्तिः ३१: पङ्क्तिः ३१:
आधारः
आधारः
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8

[[वर्गः:आङ्गलपदानि]]

०५:५२, १७ जुलै २०१३ इत्यस्य संस्करणं

आङ्ग्लपदम्

संस्कृतानुवादः

  • बाल्यम्

व्याकरणांशः

नपुंसकलिङ्गम्

उदाहरणवाक्यम्

अन्यभाषासु

==हिन्दि==बचपन, बालकपन, बाल्यावस्था, शैशव, लड़कपन

==कन्नड=ಬಾಲ್ಯ

==तमिळ्==குழந்தைப்பருவம், சிறுவயதுக்காலம்

==तेलुगु==బాల్యం , బాల్యము , శైశవము , పసితనము

==मलयालम्==കുട്ടിക്കാലം, ബാല്യം, ശൈശവം

==आङ्ग्ल्म्==very early period of one's life

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=childhood&oldid=14412" इत्यस्माद् प्रतिप्राप्तम्