crash

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • अपघातः

व्याकरणांशः[सम्पाद्यताम्]

पुंलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

अद्यतना: प्रमादेन चालनेन मार्गापघाताः वर्धताः सन्ति ।

अन्यभाषासु

आधारः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : ध्वंस: । विधे: सङ्गणकस्य वा अकस्मात् एव अवसानम् । A sudden abnormal termination of a program or the computer itself.

"https://sa.wiktionary.org/w/index.php?title=crash&oldid=482578" इत्यस्माद् प्रतिप्राप्तम्