hit

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : (1) प्राप्त: । लब्ध: । दत्तनिध्यन्वेषणे अयं स: अभिलेख: य: अन्वेषणनियमै: संवदति । In database searching, a data record that matches the search criteria. (2) अर्थना । अभ्यर्थना । जालगवेषकेण अथवा अन्यग्राहकविधिना, जालवितरकं प्रति प्रेषिता अभ्यर्थना । A request to a web server from a web browser or other client

"https://sa.wiktionary.org/w/index.php?title=hit&oldid=483159" इत्यस्माद् प्रतिप्राप्तम्