को

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


को ind. Oh no! (?) DivyA7v. iv

को ind. a prefix in को-जागर, को-मल, को-विद, etc. , related to 1. कु(See. the prefixes क, कव, का, किम्, कु.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


को न
बोलने के द्वारा, आश्व.श्रौ.सू. 5.9.2०।

"https://sa.wiktionary.org/w/index.php?title=को&oldid=497365" इत्यस्माद् प्रतिप्राप्तम्