अकालजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालजः, त्रि, (अकाले जायते इति । अकाल + जन + ड । अकालजातः । असमयोत्पन्नः । अपूर्णकालोद्भवः । यथा, -- “अकालजन्तु विरसं न धान्यं गुणवत् स्मृतं” ॥ इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=अकालजः&oldid=109766" इत्यस्माद् प्रतिप्राप्तम्