अकुतोभय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुतोभयः, त्रि, (नास्ति कुतोऽपि भयं यस्य सः । मयूरव्यंसकादिगणान्तर्गतः । न + कुतः + भयं ।) नास्ति कस्माद्भयं यस्य । निर्भयः । यथा । इच्छतामकुतोभयमिति भक्तिरसामृत- सिन्धुः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुतोभय¦ त्रि॰ नास्ति कुतोऽपि भयं यस्य मयू॰ स॰। कुत-श्चिदपि भयशन्ये। [Page0040-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुतोभय/ अ-कुतोभय mfn. having no fear from any quarter , secure.

"https://sa.wiktionary.org/w/index.php?title=अकुतोभय&oldid=483737" इत्यस्माद् प्रतिप्राप्तम्