अकृतचूड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one who has not had tonsure: his death leaves pollution for one night; pollution after चूड is for three nights. M. १८. 3.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतचूड वि.
(न कृता चूडा यस्य सः) जिसका चूडाकरण (शिरोमुण्डन) संस्कार न हुआ हो, म.स्मृ. 5.67।

"https://sa.wiktionary.org/w/index.php?title=अकृतचूड&oldid=475157" इत्यस्माद् प्रतिप्राप्तम्