अक्तुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्तुः, स्त्री, रात्रिः । अनक्ति प्रतिदिनं गच्छति अक्तुः । अञ्जू धञि व्यक्तिगतिम्रक्षणे बाहुल- कात् कुः अनिदितामिति नलोपः । वेदप्रचुर- प्रयोगोऽयं ॥ (आयुधं । किरणः । कान्तिः । नक्षत्रं । स्रोतः । अञ्जनघृतं । एते अर्थाः वैदिकग्रन्थे प्रसिद्धाः ।)

"https://sa.wiktionary.org/w/index.php?title=अक्तुः&oldid=109816" इत्यस्माद् प्रतिप्राप्तम्