अक्लेशम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लेशम्, क्ली, (न क्लेश इति नञ् समासः ।) क्लेशा- भावः । यथा, -- “यात्रामात्रप्रसिद्ध्यर्थं खैः कर्म्मभिरगर्हितैः । अक्लेशेन शरोरस्य कुर्व्वीत धनसञ्चयं” ॥ इति मानवे ४ अध्याये ३ श्लोकः ॥ क्लेशाभाववति त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=अक्लेशम्&oldid=109833" इत्यस्माद् प्रतिप्राप्तम्