अक्षणिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षणिक¦ त्रि॰ न क्षणिकं न॰। स्थिरे निश्चले च।
“हरि-वीक्षणाक्षणिकचक्षुषेति” माघः। अक्षणिकचक्षुषा स्थिर-दृष्ट्या स्तिमितनेत्रयेत्यर्थः इति मल्लिनाथः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षणिक [akṣaṇika], a. [न. त.] Steady, firm, not frail or transitory; steadfast (as gaze or look).

"https://sa.wiktionary.org/w/index.php?title=अक्षणिक&oldid=483824" इत्यस्माद् प्रतिप्राप्तम्