अक्षरमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरमुखः पुं, (अक्षराणि मुखे तुण्डाग्रे यस्य सः ।) शिष्यः । छात्रः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरमुख¦ त्रि॰ अक्षराणि तन्मयानि शास्त्राणि वा मुखेयस्य। शास्त्राभिज्ञे अक्षराभिज्ञे च

६ त॰। अकाररूपे वर्णेन॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरमुख¦ m. (-खः) A scholar, a student. E. अक्षर a letter, and मुख commencement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरमुख/ अ-क्षर--मुख m. having the mouth full of syllables , a student , scholar L.

"https://sa.wiktionary.org/w/index.php?title=अक्षरमुख&oldid=483890" इत्यस्माद् प्रतिप्राप्तम्