अक्षरानुस्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरानुस्वर वि.
(अक्षरस्य अनुस्वरः यस्मिन्) (विशिष्ट सामन्) जिसमें स्तोभ ध्वनि अतिस्वर को प्राप्त करता है; अर्थात् (साम) गान के अनुसार सातवाँ स्वर, देव.ब्रा. 1.1०।

"https://sa.wiktionary.org/w/index.php?title=अक्षरानुस्वर&oldid=475210" इत्यस्माद् प्रतिप्राप्तम्