अक्षिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिति [akṣiti], a. [न. ब.] Imperishable. -तिः f. Imperishable nature; यो वैषामक्षितिं वेद सो$न्नमिति प्रतीकेन Br. &Aamacr;r. Up.1.5.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिति/ अ-क्षिति f. imperishableness AV. etc.

अक्षिति/ अ-क्षिति mfn. imperishable RV.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिति स्त्री.
एक ईंट का नाम (एक अगिन् की छड़ी = समिधा के रूप में) ‘अक्षितिम् इष्टकाम् उपदधे’, बौ.श्रौ.सू. 3.6.2; आप.श्रौ.सू. 6.9.4 (अगिन्होत्र)।

"https://sa.wiktionary.org/w/index.php?title=अक्षिति&oldid=483930" इत्यस्माद् प्रतिप्राप्तम्