अक्षीण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षीण/ अ-क्षीण mfn. not perishing or failing S3Br.

अक्षीण/ अ-क्षीण mfn. not waning (the moon) S3Br.

अक्षीण/ अ-क्षीण mfn. not diminishing in weight Ya1jn5.

अक्षीण/ अ-क्षीण mfn. N. of a son of विश्वामित्रMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AKṢĪṆA : He was the son of Viśvāmitra. (Śloka 50, Chapter 14, Anuśāsana Parva. For more details see under Viśvāmitra).


_______________________________
*2nd word in right half of page 23 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अक्षीण&oldid=483941" इत्यस्माद् प्रतिप्राप्तम्