अखट्टिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखट्टिः, पुं, असद्व्यवहारः । आखुटि इति ख्यातः । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखट्टिः¦ m. (-ट्टिः) Childish fancy, whim, caprice. E. अ neg. and खट to desire, undesirable by the wise.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखट्टिः [akhaṭṭiḥ], m. f. [खट्ट्-इ, न. त. वा ङीप्] Bad conduct (अशिष्ट- व्यवहार); a childish freak or whim.

"https://sa.wiktionary.org/w/index.php?title=अखट्टिः&oldid=194220" इत्यस्माद् प्रतिप्राप्तम्