अखिन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिन्न¦ त्रि॰ खिद--भावे क्त त॰ ब॰। क्लेशरहिते अनाया-ससाध्ये कर्म्मणि खेदरहिते कर्त्तरि च। कर्त्तरि क्तन॰ त॰। अक्लिष्टे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिन्न¦ mfn. (-न्नः-न्ना-न्नं) Unwearied, indefatigable. E. अ neg. खिन्न wearied.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिन्न [akhinna], a. [न. त.]

Not fatigued or wearied.

Not involving fatigue. मखेष्वखिन्नो$नुमतः Ki.1.22.

"https://sa.wiktionary.org/w/index.php?title=अखिन्न&oldid=483969" इत्यस्माद् प्रतिप्राप्तम्