अगिन्चय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिन्चय पु.
अगिन्-निर्माण की एक विधि, बौ.श्रौ.सू. (सूची), कैलण्ड; बौ.श्रौ.सू. 1.1 के सन्दर्भ में थीबो भी; अगिन्वेदि के चयन = सञ्चय (एक पर एक रखना) का कर्मकाण्डीय कृत्य, बौ.श्रौ.सू. 25.27 ः 1; 2.1 ः 15; 23.19 ः 3; 25.3 ः 22। अगिन्चयन

"https://sa.wiktionary.org/w/index.php?title=अगिन्चय&oldid=475310" इत्यस्माद् प्रतिप्राप्तम्