अग्निभू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभूः, पुं, (अग्नेर्भवतीति । अग्नि + भू + क्विप् ।) कार्त्तिकेयः । इत्यमरः ॥ (पुरा किल तारका- सुरेण उत्पीडितानां देवानां रक्षार्थं शिवेन अग्निरूपं स्ववीजं वह्निमुखे क्षिप्तं । तेन अग्निना कृत्तिकासु क्षिप्तं । ताश्च दैवागतगर्भरक्षार्थं शरवनं प्रविश्य प्रसूताः । तेन अग्निभूरिति कार्त्तिकेयः । जले क्ली । इति वेदपुराणे ॥ यथाह मनुः, -- “अग्नौ दत्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभू पुं।

कार्तिकेयः

समानार्थक:कार्तिकेय,महासेन,शरजन्मन्,षडानन,पार्वतीनन्दन,स्कन्द,सेनानी,अग्निभू,गुह,बाहुलेय,तारकजित्,विशाख,शिखिवाहन,षाण्मातुर,शक्तिधर,कुमार,क्रौञ्चदारण

1।1।39।2।4

कार्तिकेयो महासेनः शरजन्मा षडाननः। पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभू¦ पु॰ अग्नेर्भवति भू--क्विप्। कार्त्तिकेये अग्निकुमार[Page0058-a+ 38] शब्दे तदुद्भवकथा। अग्निसम्भवे त्रि॰। स्वर्णे न॰हृस्वान्तः। अग्निभवादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभू¦ m. (-भूः) A name of SKANDA, the Hindu deity of war. See कार्त्तिकेय and स्कन्द। E. अग्नि and भू being; being, or born, from fire. SIVA having cast his seed into flame, for the purpose of generating a warrior, able to subdue TARA4KA, a demon, SKANDA was produced. n. (-भु) Water, which is generated, in the Hindu cosmogony, from fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निभू/ अग्नि--भू m. स्कन्दL.

अग्निभू/ अग्नि--भू m. N. of a Vedic teacher , with the patron. काश्यपVBr.

अग्निभू/ अग्नि--भू m. (in arithm. ) six.

"https://sa.wiktionary.org/w/index.php?title=अग्निभू&oldid=484101" इत्यस्माद् प्रतिप्राप्तम्