अग्निष्वात्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्वा(स्व)त्त¦ पु॰ ब॰ व॰ अग्नितः (श्राद्धीयविप्रकर-रूपानलात् सुष्ठु आत्तं ग्रहणं येषां आ--दा--क्त षत्वमितिबहवः। मरीचिपुत्रे पितृगणविशेषे।
“अग्निष्वा(स्वा)त्ताःवर्हिषदः ऊष्मपा आज्यपास्तथेति” मनुः। तैत्ति-रीयब्राह्मणे तु अन्यथा निरुक्तं यथा
“अग्निष्वात्ता-नृतुमतो हवामहे। नराशंसे सोमपीथं य आशुः। ते नो अर्वन्तः सुहवा भवन्तु। शन्नो भवन्तुद्विपदे शं चतुष्पदे” इति
“अग्निष्वात्ता अग्निष्वात्त-नामकाः पितरः पितृविशेषाः। ते च चातुर्मास्यगतपितृ-यज्ञब्राह्मणे स्पष्टमभिहिताः,
“ये वा अयज्वानो गृहमेधिनस्वे पितरोऽग्निष्यात्ता” इति। मनुष्यजन्मन्यग्निष्टोमादिया-गमकृत्वा स्मार्त्तकर्म्मनिष्ठाः सन्तो मृत्वा च पितृत्वं गताः। तानग्निष्वात्तान्” इति तद्भाष्ये माधवाचार्य्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्वात्त¦ m. pl. (-त्ताः) Demigods or names to whom funeral oblations are presented. They are said to be the sons of MARI4CHI, and progenitors especially of the gods. E. अग्नि, स्व own, and आत्त taken, who receive what is offered them by fire as their own.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्वात्त/ अग्नि--ष्वात्त m. pl. ([in Epic and later texts -स्वात्त])" tasted by the funeral fire " , the Manes RV. x , 15 , 11 VS. S3Br.

अग्निष्वात्त/ अग्नि--ष्वात्त m. pl. in later texts N. of a class of Manes (who on earth neglected the sacrificial fire) MBh. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGNIṢVĀTTA : One of the seven Pitṛs. The other six Pitṛs are: Vairāja, Gārhapatya, Somapa, Ekaśṛṅga, Caturveda and Kāla. (M.B., Sabhā Parva, Chapter 11, Verses 44, 45 and 46).


_______________________________
*5th word in left half of page 17 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अग्निष्वात्त&oldid=424821" इत्यस्माद् प्रतिप्राप्तम्