अग्रिय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रियम्, त्रि, (अग्रे भवम् अग्र + घ) प्रधानं । इत्य- मरः ॥

अग्रियः, पुं, (अग्रे भव अग्र + घ) अग्रजः । ज्येष्ठ- भ्राता । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिय पुं।

ज्येष्ठभ्राता

समानार्थक:पूर्वज,अग्रिय,अग्रज

2।6।43।1।5

वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः। जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अग्रिय वि।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।58।1।7

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्. श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिय¦ पु॰ अग्रे भवः अग्र + घ। ज्येष्ठभ्रातरि। श्रेष्ठे,उत्तमे, अग्रजातमात्रे च त्रि॰।
“सन्ध्या अग्रिया भव-न्तीति ता॰ बा॰। [Page0067-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिय¦ m. (-यः) An elder brother. mfn. (-यः-या-यं) Chief, principal. E. अग्र and इय or ईय aff. whence also अग्रीय।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिय [agriya], a. [अग्रे मवः; अग्र-घ] Foremost, best &c. -यः An elder brother. -यम् The first fruits; the best part.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिय mfn. foremost , principal RV.

अग्रिय mfn. oldest , first-born RV. i , 13 , 10

अग्रिय m. elder brother L.

अग्रिय n. the first-fruits , the best part RV. iv , 37 , 4 and probably ix , 71 , 4.

"https://sa.wiktionary.org/w/index.php?title=अग्रिय&oldid=484217" इत्यस्माद् प्रतिप्राप्तम्