अङ्गारवल्ली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली, स्त्री, (अङ्गारवत् रक्तवर्णा वल्ली कर्म्म- धारयः । गुञ्जालता, स्वार्थे कन् अङ्गारवल्लिका ।) महाकरञ्जः । भार्गी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली स्त्री।

भार्गी

समानार्थक:हञ्जिका,ब्राह्मणी,पद्मा,भार्गी,ब्राह्मणयष्टिका,अङ्गारवल्ली,बालेयशाक,बर्बर,वर्धक

2।4।90।1।1

अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः। मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली¦ स्त्री अङ्गारा इव रक्तफलत्वात् रक्तावल्ली कर्म्म॰। रक्तवर्णफलयत्याम् (कुं च) इति प्रसिद्धायाम् गुञ्जालतायांकरञ्जवृक्षे च। स्वार्थे कन्। अङ्गारवल्लिका तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली¦ f. (-ल्ली) See अङ्गारवल्लरी।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली/ अङ्गार--वल्ली f. (various plants) , Galedupa Arborea

अङ्गारवल्ली/ अङ्गार--वल्ली f. Ovieda Verticallata

अङ्गारवल्ली/ अङ्गार--वल्ली f. भार्गी

अङ्गारवल्ली/ अङ्गार--वल्ली f. गुञ्जा.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारवल्ली&oldid=484349" इत्यस्माद् प्रतिप्राप्तम्