अचिन्तित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिन्तित¦ त्रि॰ न चिन्तितः। पूर्ब्बरूपादिकारणानु-सान्धानादिकमन्तरेण अतर्किते
“विधेर्नियोगादेतन्मेअचिन्तितमुपस्थितमिति” पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिन्तित¦ mfn. (-तः-ता-तं)
1. Unthought of, unexpected.
2. Disregarded E. अ neg. चिन्तित considered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिन्तित [acintita], a. Not thought of, unexpected, sudden; ˚उपनतम् occurring unexpectedly; ˚तो वधो$ज्ञानां मीनानामिव जायते Pt.2.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिन्तित/ अ-चिन्तित mfn. not thought of , unexpected , disregarded.

"https://sa.wiktionary.org/w/index.php?title=अचिन्तित&oldid=484444" इत्यस्माद् प्रतिप्राप्तम्