अच्युताग्रज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युताग्रजः, पुं, (अच्युतस्य अग्रजः) बलरामः । इत्य- मरः ॥ इन्द्रः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युताग्रज पुं।

बलभद्रः

समानार्थक:बलभद्र,प्रलम्बघ्न,बलदेव,अच्युताग्रज,रेवतीरमण,राम,कामपाल,हलायुध,नीलाम्बर,रौहिणेय,तालाङ्क,मुसलिन्,हलिन्,सङ्कर्षण,सीरपाणि,कालिन्दीभेदन,बल,कुल

1।1।23।1।4

बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः। रेवतीरमणो रामः कामपालो हलायुधः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युताग्रज¦ पु॰ अच्युतस्य वासुदेवस्य उपेन्द्रस्य वा अग्रजः

६ त॰। बलदेवे। वसुदेवाज्जन्मकाले बलदेवस्य ततो-ऽग्रजननात् तथात्वम्। इन्द्रे। कश्यपाज्जन्मकाले च अदि-त्यामग्रोत्पन्नत्वात् तस्य तथात्वमिति भेदः। तयोश्च तद-ग्रजत्वं सङ्कर्षणशब्दे इन्द्रावरजशब्दे च वल्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युताग्रज¦ m. (जः)
1. A name of BALARA4MA, the elder brother of KRISHN4A.
2. A name of INDRA. E. अच्युत KRISHN4A, as VISHN4U, and अग्रज elder born. [Page010-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्युताग्रज/ अच्युता m. ( विष्णु's elder brother) , बलराम

अच्युताग्रज/ अच्युता m. इन्द्र.

"https://sa.wiktionary.org/w/index.php?title=अच्युताग्रज&oldid=484478" इत्यस्माद् प्रतिप्राप्तम्