अजकर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकर्णः, पुं, (अजस्य छागस्य कर्णवत् पत्रं यस्य सः) असनवृक्षः । इति रत्नमाला ॥ यथा वैद्यके । (“अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति । कफपाण्डुश्रुतिगदान् मेहकुष्ठविषव्रणान्” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकर्ण¦ m. (-र्णः)
1. The ear of a goat.
2. A tree, (Terminalia alata tomentosa, Rox.) See असन। E. अज a goat. कर्ण an ear; the leaf being compared to the ear of a goat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकर्ण/ अज--कर्ण m. a goat's ear

अजकर्ण/ अज--कर्ण m. the tree Terminalia Alata Tomentosa.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Maya. Br. III. 6. २९.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकर्ण पु.
बकरे का कान (इसमें आहुति दी जाती है) का.श्रौ.सू. 25.4.4 (प्रायश्चित्तीय कर्म)।

"https://sa.wiktionary.org/w/index.php?title=अजकर्ण&oldid=484485" इत्यस्माद् प्रतिप्राप्तम्