अजगन्धिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका, स्त्री, (अजस्य गन्धः षष्ठीतत्पुरुषः तद्वत् गन्धोऽस्यास्ति अजगन्ध + मत्वर्थे ठन् ठस्येक इति ठस्य इकः) वर्व्वरीवृक्षः । इत्यमरः ॥ वावरि- इति भाषा ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका स्त्री।

खरपुष्पा

समानार्थक:बर्बरा,कबरी,तुङ्गी,खरपुष्पा,अजगन्धिका

2।4।139।2।5

तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि। बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका¦ स्त्री अजस्य गन्ध इव गन्धो यस्याः ब॰ कप्,कापि अत इत्त्वम्, अजस्य गन्ध इव गन्धः अस्त्यस्य ठन्वा। (वावुइ इति) प्रसिद्धे वर्वरीशाके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका¦ f. (का) A plant, (Ocymum gratissimum.) See अजगन्धा।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धिका/ अज--गन्धिका f. " smelling like a he-goat " , shrubby basil , Ocymum Gratissimum.

"https://sa.wiktionary.org/w/index.php?title=अजगन्धिका&oldid=484493" इत्यस्माद् प्रतिप्राप्तम्