अट्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्ट ङ अतिक्रमे । वधे । इति कविकल्पद्रुमः ॥ मूर्द्ध्वन्यवर्गाद्योपधः । ङ अटिट्टिषते दन्त्यवर्गा- द्योपधः । ङ अतिट्टिषते । दन्त्यवर्गतृतीयो- पधः । ङ अट्टितिषते खलं राजा । इति दुर्गादासः ॥

अट्टम्, क्ली, (अट्ट + अच्) शुष्कं । भक्तं । अन्नं । इति मेदिनी भूरिप्रयोगश्च ॥

अट्टः, पुं, (अट्टते एकं गृहमतिक्रम्य यत्र गृहे गच्छति अट्ट + अधिकरणे घञ्) क्षौमः । इत्यमरः ॥ हर्म्म्यादिगृहं । इति भरतः ॥ प्राकाराग्रस्थित- रणगृहं । इति कौटिल्यः । अट्टेति ख्यातगृह- विशेषः । इति कोङ्कटः ॥ प्राकारमण्डपस्योपरि शाला । इति केचित् ॥ हर्म्म्यादिवातकुटिका । इति केचित् ॥ मण्डपोपरि हर्म्म्यपृष्ठं । इति केचित् ॥ प्राकारधारणार्थोऽभ्यन्तरे क्षौमाख्यो- ऽट्टः । इति भट्ठः ॥ अतिशयः । इति मेदिनी ॥ हट्टः इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्ट पुं।

हर्म्याद्युपरिगृहम्

समानार्थक:अट्ट,क्षौम,तल्प

2।2।12।1।3

शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम्. प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्ट¦ अतिक्रमे बधे च भ्वादि॰ आत्म॰ सक॰ सेट्। अट्टते। आट्टिष्ट। दोपधोऽयं तेन अट्टिटिषते आट्टिटत्। क्विपिअत्। टोपधस्य तु आटिट्टिषते अटिट्टत् क्विप् अट्।

अट्ट¦ अनादरे चुरादि॰ उभय॰ सक॰ सेट्। अट्टयति ते!आटिट्टत्।

अट्ट¦ पु॰ अट्टयति अनाद्रियतेऽन्यद्यत्र अट्ट--आधारे घञ्। प्रासादस्योपरिगृहे, प्राचीरोपरिस्थसैन्यगृहे, च यत्र स्थिताहि नरा अन्यान् हीनतया नाद्रियन्ते, यस्मिन् वसतश्च[Page0095-b+ 38] अन्योत्कर्षेऽनादरः। उच्चे भृशे च त्रि॰ अन्ने
“अट्टशूलाजनपदाः शिवशूलाश्चतुष्पथा” इति भार॰
“अट्टमन्नं शूलविक्रेयं येषामिति” नीलकण्ठः शुष्के च न॰। क्षौमवस्त्रेप्रासादे च पु॰
“सुधाधवलाट्टहासेति” काद॰।
“ददृशेनगरी लङ्का साट्टप्राकारतोरणेति” रामा॰। गृहशब्देप्रासादलक्षणादि वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्ट¦ r. 1st cl. (उ।) (अट्टते)
1. To surpass or excel, to transgress or exceed.
2. To kill or hurt. 10th cl. (अट्टयति)
1. To slight.
2. To be small.

अट्ट¦ m. (-ट्ट)
1. A room on the top of the house; but it is also applic- cable to other structures; as the black of an edifice, a fortified place in front of a building, a room on the top of a temporary hall, or a particular kind of building.
2. Much, excessive. n. (-ट्टं) Food, boiled rice especially. mfn. (-ट्टः-ट्टा-ट्टं) Dry, dried. E. अट्ट to go, surpass or transcend and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्ट [aṭṭa], a. [ अट्टयति अनाद्रियते अन्यत् यत्र; अट्ट्-घञ्]

High, lofty; loud.

Frequent, constant (in comp).

Dried, dry. -ट्टः-ट्टम् [आधारे घञ्]

An apartment on the roof of upper story, a garret.

cf. अट्टं भित्तिचतुष्के स्यात्क्षामे$त्यर्थे गृहान्तरे । Nm. A turret, buttress, tower; गोपुर˚ उत्तुङ्गसौधसुरमन्दिरगोपुराट्टसंघट्ट... ॥ Māl.9.1; नरेन्द्रमार्गाट्ट इव R.6.67,16.11. न सन्त्यट्टास्तथा चास्य न ह्यस्ति परिखा तथा । अतो न दुर्गमं दुर्गमयो जानीत सैनिकाः ॥ Śiva. B.13.78.

A marketplace, market (probably for हट्ट).

A fine linen cloth.

A palace, palatial building.

Killing, injuring.

Excess, superiority. -ट्टम् Food, boiled rice; अट्टशूला जनपदाः Mb. (अट्टं अन्नं शूलं विक्रेयं येषां ते Nīlakaṇṭha) -Comp. -अट्टहासः very loud laughter.-स्थली [अट्टप्रधाना स्थली शाक. त.] a place or country full of palaces &c. -हासः, -हसितम्, -हास्यम् [कर्म˚] a loud or boisterous laughter, a horse-laugh, cachinnation, usually of &Sacute:iva; त्र्यम्बकस्य Me.58; गिरिश˚ Dk.1.-हासिन् [अट्टं हसति-हस्-णिनि]

N. of Śiva.

one who laughs very loudly. -हासकः [अट्टहासेन कायते; कै-क] N. of a plant (कुन्द) Jasminum Multiflorum or Hirsutum (शुभ्रपुष्पत्वाच्छुभ्रहासतुल्यता).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्ट ind. high , lofty L.

अट्ट ind. loud L.

अट्ट m. a watch-tower

अट्ट m. a market , a market-place (corruption of हट्ट)

अट्ट m. N. of a यक्षRa1jat.

अट्ट m. over-measure L.

अट्ट n. boiled rice , food L.

अट्ट mfn. dried , dry L.

"https://sa.wiktionary.org/w/index.php?title=अट्ट&oldid=484684" इत्यस्माद् प्रतिप्राप्तम्