अण्डकोटरपुष्पी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोटरपुष्पी, स्त्री, (अण्डवत् कोटरे अभ्यन्तरे पुष्पं यस्याः सा बहुव्रीहिः, स्त्रियां ङीप् ।) अजान्त्री- वृक्षः । नीलरास्ना । नीलवुह्ना इति ख्याता । इति काचिद्रत्नमाला ॥ अन्तःकोठरपुष्पी इत्यपि पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोटरपुष्पी¦ स्त्री॰ अण्डमिव कोटरे मध्ये पुष्पं यस्याःजातित्वात् ङीप्। नीलवुह्नावृक्षे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोटरपुष्पी/ अण्ड--कोटर-पुष्पी f. the plant Convolvulus Argenteus (?).

"https://sa.wiktionary.org/w/index.php?title=अण्डकोटरपुष्पी&oldid=484728" इत्यस्माद् प्रतिप्राप्तम्