अतिमुक्तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्तकः, पुं, (मुच् + भावे क्त, आतशयेन मुक्तं बन्धशैथिल्यं यस्य सः बहुव्रीहिः, कप् ।) तिनिश- वृक्षः । इत्यमरः ॥ तिन्दुकवृक्षः । पुष्पवृक्षविशेषः । तत्पर्य्यायः । पुण्ड्रकः २ मल्लिनी ३ भ्रमरा- नन्दा ४ कामुककान्ता ५ । तस्य गुणाः । कषायत्वं । शीतलत्वं । श्रमनाशित्वं । पित्तदाहज्वरोन्माद- हिक्वाच्छर्द्दिनिवारकत्वञ्च । इति राजनिर्घण्टः ॥ (कणिकारान् कुरुवकान् चम्पकानतिमुक्तकान् ॥ इति रामायणे) ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्तक पुं।

तिनिशः

समानार्थक:तिनिश,स्यन्दन,नेमिन्,रथद्रु,अतिमुक्तक,वञ्जुल,चित्रकृत्

2।4।26।2।5

पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः। तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्तक¦ त्रि॰ अतिमुक्त + स्वार्थे कन्। निर्वाणमुक्तिमतिअतिशयितमुक्ते च। मुचा भावे क्त अतिशयेन मुक्तं बन्घ-हीनता यस्य कप्। तिन्दुकवृक्षे, तालवृक्षे च पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्तक¦ m. (-कः)
1. A tree, (Dalbergia oujeiniensis.)
2. Mountain ebony. See तिन्दुक।
3. A creeper. (Gœrtnera racemosa, &c.) E. See अतिमुक्त।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्तक/ अति--मुक्तक m. = the preceding

अतिमुक्तक/ अति--मुक्तक m. mountain ebony

अतिमुक्तक/ अति--मुक्तक m. the tree हरिमन्थ.

अतिमुक्तक/ अति-मुक्तक m. " surpassing pearls in whiteness " , N. of certain shrubs.

"https://sa.wiktionary.org/w/index.php?title=अतिमुक्तक&oldid=484901" इत्यस्माद् प्रतिप्राप्तम्