अतिसारकिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसारकी, [न्] त्रि, (अतिसार + स्वार्थे कन् ततो मत्वर्थे इन्) सातिसारः । अतिसाररोग- युक्तः । उदरामयी । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसारकिन् वि।

अतिसारवान्

समानार्थक:सातिसार,अतिसारकिन्

2।6।59।2।4

दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः। वातकी वातरोगी स्यात्सातिसारोऽतिसारकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अति(ती)सारकिन्¦ त्रि॰ अतिसारो रोगोऽस्यास्ति अति-सार + इनि--कुक्--च्। अतिसाररोगवति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसारकिन्¦ mfn. (-की-किणी-कि) Dysenteric, afflicted with dysentery. E. अतिसार, and the afflixes इनि and कुक्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसारकिन्/ अति-सारकिन् mfn. afflicted with purging or dysentery.

"https://sa.wiktionary.org/w/index.php?title=अतिसारकिन्&oldid=196552" इत्यस्माद् प्रतिप्राप्तम्