अत्यन्तकोपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तकोपनः, त्रि, (अत्यन्तं कोपनः क्रोधशीलः द्वितीयातत्, कुप् + कर्त्तरि युच् ।) अतिशय- क्रोधी । तत्पर्य्यायः । चण्डः २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तकोपन वि।

अतिक्रोधशीलः

समानार्थक:चण्ड,अत्यन्तकोपन

3।1।32।1।5

क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः। जागरूको जागरिता घूर्णितः प्रचलायितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तकोपन¦ mfn. (-नः-ना-नं) Very passionate. E. अत्यन्त, and कोपन passionate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तकोपन/ अत्य्-अन्त--कोपन mfn. very passionate.

"https://sa.wiktionary.org/w/index.php?title=अत्यन्तकोपन&oldid=196709" इत्यस्माद् प्रतिप्राप्तम्